Declension table of ?bhraṃśiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhraṃśiṣyamāṇaḥ bhraṃśiṣyamāṇau bhraṃśiṣyamāṇāḥ
Vocativebhraṃśiṣyamāṇa bhraṃśiṣyamāṇau bhraṃśiṣyamāṇāḥ
Accusativebhraṃśiṣyamāṇam bhraṃśiṣyamāṇau bhraṃśiṣyamāṇān
Instrumentalbhraṃśiṣyamāṇena bhraṃśiṣyamāṇābhyām bhraṃśiṣyamāṇaiḥ bhraṃśiṣyamāṇebhiḥ
Dativebhraṃśiṣyamāṇāya bhraṃśiṣyamāṇābhyām bhraṃśiṣyamāṇebhyaḥ
Ablativebhraṃśiṣyamāṇāt bhraṃśiṣyamāṇābhyām bhraṃśiṣyamāṇebhyaḥ
Genitivebhraṃśiṣyamāṇasya bhraṃśiṣyamāṇayoḥ bhraṃśiṣyamāṇānām
Locativebhraṃśiṣyamāṇe bhraṃśiṣyamāṇayoḥ bhraṃśiṣyamāṇeṣu

Compound bhraṃśiṣyamāṇa -

Adverb -bhraṃśiṣyamāṇam -bhraṃśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria