तिङन्तावली भ्रंश्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमभ्रंशते भ्रंशेते भ्रंशन्ते
मध्यमभ्रंशसे भ्रंशेथे भ्रंशध्वे
उत्तमभ्रंशे भ्रंशावहे भ्रंशामहे


कर्मणिएकद्विबहु
प्रथमभ्रश्यते भ्रश्येते भ्रश्यन्ते
मध्यमभ्रश्यसे भ्रश्येथे भ्रश्यध्वे
उत्तमभ्रश्ये भ्रश्यावहे भ्रश्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअभ्रंशत अभ्रंशेताम् अभ्रंशन्त
मध्यमअभ्रंशथाः अभ्रंशेथाम् अभ्रंशध्वम्
उत्तमअभ्रंशे अभ्रंशावहि अभ्रंशामहि


कर्मणिएकद्विबहु
प्रथमअभ्रश्यत अभ्रश्येताम् अभ्रश्यन्त
मध्यमअभ्रश्यथाः अभ्रश्येथाम् अभ्रश्यध्वम्
उत्तमअभ्रश्ये अभ्रश्यावहि अभ्रश्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमभ्रंशेत भ्रंशेयाताम् भ्रंशेरन्
मध्यमभ्रंशेथाः भ्रंशेयाथाम् भ्रंशेध्वम्
उत्तमभ्रंशेय भ्रंशेवहि भ्रंशेमहि


कर्मणिएकद्विबहु
प्रथमभ्रश्येत भ्रश्येयाताम् भ्रश्येरन्
मध्यमभ्रश्येथाः भ्रश्येयाथाम् भ्रश्येध्वम्
उत्तमभ्रश्येय भ्रश्येवहि भ्रश्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमभ्रंशताम् भ्रंशेताम् भ्रंशन्ताम्
मध्यमभ्रंशस्व भ्रंशेथाम् भ्रंशध्वम्
उत्तमभ्रंशै भ्रंशावहै भ्रंशामहै


कर्मणिएकद्विबहु
प्रथमभ्रश्यताम् भ्रश्येताम् भ्रश्यन्ताम्
मध्यमभ्रश्यस्व भ्रश्येथाम् भ्रश्यध्वम्
उत्तमभ्रश्यै भ्रश्यावहै भ्रश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभ्रंशिष्यति भ्रंशिष्यतः भ्रंशिष्यन्ति
मध्यमभ्रंशिष्यसि भ्रंशिष्यथः भ्रंशिष्यथ
उत्तमभ्रंशिष्यामि भ्रंशिष्यावः भ्रंशिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभ्रंशिष्यते भ्रंशिष्येते भ्रंशिष्यन्ते
मध्यमभ्रंशिष्यसे भ्रंशिष्येथे भ्रंशिष्यध्वे
उत्तमभ्रंशिष्ये भ्रंशिष्यावहे भ्रंशिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभ्रंशिता भ्रंशितारौ भ्रंशितारः
मध्यमभ्रंशितासि भ्रंशितास्थः भ्रंशितास्थ
उत्तमभ्रंशितास्मि भ्रंशितास्वः भ्रंशितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबभ्रंश बभ्रंशतुः बभ्रंशुः
मध्यमबभ्रंशिथ बभ्रंशथुः बभ्रंश
उत्तमबभ्रंश बभ्रंशिव बभ्रंशिम


आत्मनेपदेएकद्विबहु
प्रथमबभ्रंशे बभ्रंशाते बभ्रंशिरे
मध्यमबभ्रंशिषे बभ्रंशाथे बभ्रंशिध्वे
उत्तमबभ्रंशे बभ्रंशिवहे बभ्रंशिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभ्रश्यात् भ्रश्यास्ताम् भ्रश्यासुः
मध्यमभ्रश्याः भ्रश्यास्तम् भ्रश्यास्त
उत्तमभ्रश्यासम् भ्रश्यास्व भ्रश्यास्म

कृदन्त

क्त
भ्रष्ट m. n. भ्रष्टा f.

क्तवतु
भ्रष्टवत् m. n. भ्रष्टवती f.

शानच्
भ्रंशमान m. n. भ्रंशमाना f.

शानच् कर्मणि
भ्रश्यमान m. n. भ्रश्यमाना f.

लुडादेश पर
भ्रंशिष्यत् m. n. भ्रंशिष्यन्ती f.

लुडादेश आत्म
भ्रंशिष्यमाण m. n. भ्रंशिष्यमाणा f.

तव्य
भ्रंशितव्य m. n. भ्रंशितव्या f.

यत्
भ्रंश्य m. n. भ्रंश्या f.

अनीयर्
भ्रंशनीय m. n. भ्रंशनीया f.

लिडादेश पर
बभ्रंश्वस् m. n. बभ्रंशुषी f.

लिडादेश आत्म
बभ्रंशान m. n. बभ्रंशाना f.

अव्यय

तुमुन्
भ्रंशितुम्

क्त्वा
भ्रष्ट्वा

क्त्वा
भ्रंशित्वा

ल्यप्
॰भ्रश्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमभ्रंशयति भ्रंशयतः भ्रंशयन्ति
मध्यमभ्रंशयसि भ्रंशयथः भ्रंशयथ
उत्तमभ्रंशयामि भ्रंशयावः भ्रंशयामः


आत्मनेपदेएकद्विबहु
प्रथमभ्रंशयते भ्रंशयेते भ्रंशयन्ते
मध्यमभ्रंशयसे भ्रंशयेथे भ्रंशयध्वे
उत्तमभ्रंशये भ्रंशयावहे भ्रंशयामहे


कर्मणिएकद्विबहु
प्रथमभ्रंश्यते भ्रंश्येते भ्रंश्यन्ते
मध्यमभ्रंश्यसे भ्रंश्येथे भ्रंश्यध्वे
उत्तमभ्रंश्ये भ्रंश्यावहे भ्रंश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभ्रंशयत् अभ्रंशयताम् अभ्रंशयन्
मध्यमअभ्रंशयः अभ्रंशयतम् अभ्रंशयत
उत्तमअभ्रंशयम् अभ्रंशयाव अभ्रंशयाम


आत्मनेपदेएकद्विबहु
प्रथमअभ्रंशयत अभ्रंशयेताम् अभ्रंशयन्त
मध्यमअभ्रंशयथाः अभ्रंशयेथाम् अभ्रंशयध्वम्
उत्तमअभ्रंशये अभ्रंशयावहि अभ्रंशयामहि


कर्मणिएकद्विबहु
प्रथमअभ्रंश्यत अभ्रंश्येताम् अभ्रंश्यन्त
मध्यमअभ्रंश्यथाः अभ्रंश्येथाम् अभ्रंश्यध्वम्
उत्तमअभ्रंश्ये अभ्रंश्यावहि अभ्रंश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभ्रंशयेत् भ्रंशयेताम् भ्रंशयेयुः
मध्यमभ्रंशयेः भ्रंशयेतम् भ्रंशयेत
उत्तमभ्रंशयेयम् भ्रंशयेव भ्रंशयेम


आत्मनेपदेएकद्विबहु
प्रथमभ्रंशयेत भ्रंशयेयाताम् भ्रंशयेरन्
मध्यमभ्रंशयेथाः भ्रंशयेयाथाम् भ्रंशयेध्वम्
उत्तमभ्रंशयेय भ्रंशयेवहि भ्रंशयेमहि


कर्मणिएकद्विबहु
प्रथमभ्रंश्येत भ्रंश्येयाताम् भ्रंश्येरन्
मध्यमभ्रंश्येथाः भ्रंश्येयाथाम् भ्रंश्येध्वम्
उत्तमभ्रंश्येय भ्रंश्येवहि भ्रंश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभ्रंशयतु भ्रंशयताम् भ्रंशयन्तु
मध्यमभ्रंशय भ्रंशयतम् भ्रंशयत
उत्तमभ्रंशयानि भ्रंशयाव भ्रंशयाम


आत्मनेपदेएकद्विबहु
प्रथमभ्रंशयताम् भ्रंशयेताम् भ्रंशयन्ताम्
मध्यमभ्रंशयस्व भ्रंशयेथाम् भ्रंशयध्वम्
उत्तमभ्रंशयै भ्रंशयावहै भ्रंशयामहै


कर्मणिएकद्विबहु
प्रथमभ्रंश्यताम् भ्रंश्येताम् भ्रंश्यन्ताम्
मध्यमभ्रंश्यस्व भ्रंश्येथाम् भ्रंश्यध्वम्
उत्तमभ्रंश्यै भ्रंश्यावहै भ्रंश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभ्रंशयिष्यति भ्रंशयिष्यतः भ्रंशयिष्यन्ति
मध्यमभ्रंशयिष्यसि भ्रंशयिष्यथः भ्रंशयिष्यथ
उत्तमभ्रंशयिष्यामि भ्रंशयिष्यावः भ्रंशयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभ्रंशयिष्यते भ्रंशयिष्येते भ्रंशयिष्यन्ते
मध्यमभ्रंशयिष्यसे भ्रंशयिष्येथे भ्रंशयिष्यध्वे
उत्तमभ्रंशयिष्ये भ्रंशयिष्यावहे भ्रंशयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभ्रंशयिता भ्रंशयितारौ भ्रंशयितारः
मध्यमभ्रंशयितासि भ्रंशयितास्थः भ्रंशयितास्थ
उत्तमभ्रंशयितास्मि भ्रंशयितास्वः भ्रंशयितास्मः

कृदन्त

क्त
भ्रंशित m. n. भ्रंशिता f.

क्तवतु
भ्रंशितवत् m. n. भ्रंशितवती f.

शतृ
भ्रंशयत् m. n. भ्रंशयन्ती f.

शानच्
भ्रंशयमान m. n. भ्रंशयमाना f.

शानच् कर्मणि
भ्रंश्यमान m. n. भ्रंश्यमाना f.

लुडादेश पर
भ्रंशयिष्यत् m. n. भ्रंशयिष्यन्ती f.

लुडादेश आत्म
भ्रंशयिष्यमाण m. n. भ्रंशयिष्यमाणा f.

यत्
भ्रंश्य m. n. भ्रंश्या f.

अनीयर्
भ्रंशनीय m. n. भ्रंशनीया f.

तव्य
भ्रंशयितव्य m. n. भ्रंशयितव्या f.

अव्यय

तुमुन्
भ्रंशयितुम्

क्त्वा
भ्रंशयित्वा

ल्यप्
॰भ्रंश्य

लिट्
भ्रंशयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria