Declension table of ?bhraṃśayiṣyat

Deva

NeuterSingularDualPlural
Nominativebhraṃśayiṣyat bhraṃśayiṣyantī bhraṃśayiṣyatī bhraṃśayiṣyanti
Vocativebhraṃśayiṣyat bhraṃśayiṣyantī bhraṃśayiṣyatī bhraṃśayiṣyanti
Accusativebhraṃśayiṣyat bhraṃśayiṣyantī bhraṃśayiṣyatī bhraṃśayiṣyanti
Instrumentalbhraṃśayiṣyatā bhraṃśayiṣyadbhyām bhraṃśayiṣyadbhiḥ
Dativebhraṃśayiṣyate bhraṃśayiṣyadbhyām bhraṃśayiṣyadbhyaḥ
Ablativebhraṃśayiṣyataḥ bhraṃśayiṣyadbhyām bhraṃśayiṣyadbhyaḥ
Genitivebhraṃśayiṣyataḥ bhraṃśayiṣyatoḥ bhraṃśayiṣyatām
Locativebhraṃśayiṣyati bhraṃśayiṣyatoḥ bhraṃśayiṣyatsu

Adverb -bhraṃśayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria