Declension table of ?bhraṃśayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhraṃśayiṣyamāṇaḥ bhraṃśayiṣyamāṇau bhraṃśayiṣyamāṇāḥ
Vocativebhraṃśayiṣyamāṇa bhraṃśayiṣyamāṇau bhraṃśayiṣyamāṇāḥ
Accusativebhraṃśayiṣyamāṇam bhraṃśayiṣyamāṇau bhraṃśayiṣyamāṇān
Instrumentalbhraṃśayiṣyamāṇena bhraṃśayiṣyamāṇābhyām bhraṃśayiṣyamāṇaiḥ bhraṃśayiṣyamāṇebhiḥ
Dativebhraṃśayiṣyamāṇāya bhraṃśayiṣyamāṇābhyām bhraṃśayiṣyamāṇebhyaḥ
Ablativebhraṃśayiṣyamāṇāt bhraṃśayiṣyamāṇābhyām bhraṃśayiṣyamāṇebhyaḥ
Genitivebhraṃśayiṣyamāṇasya bhraṃśayiṣyamāṇayoḥ bhraṃśayiṣyamāṇānām
Locativebhraṃśayiṣyamāṇe bhraṃśayiṣyamāṇayoḥ bhraṃśayiṣyamāṇeṣu

Compound bhraṃśayiṣyamāṇa -

Adverb -bhraṃśayiṣyamāṇam -bhraṃśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria