Declension table of ?bhraśyamāna

Deva

MasculineSingularDualPlural
Nominativebhraśyamānaḥ bhraśyamānau bhraśyamānāḥ
Vocativebhraśyamāna bhraśyamānau bhraśyamānāḥ
Accusativebhraśyamānam bhraśyamānau bhraśyamānān
Instrumentalbhraśyamānena bhraśyamānābhyām bhraśyamānaiḥ bhraśyamānebhiḥ
Dativebhraśyamānāya bhraśyamānābhyām bhraśyamānebhyaḥ
Ablativebhraśyamānāt bhraśyamānābhyām bhraśyamānebhyaḥ
Genitivebhraśyamānasya bhraśyamānayoḥ bhraśyamānānām
Locativebhraśyamāne bhraśyamānayoḥ bhraśyamāneṣu

Compound bhraśyamāna -

Adverb -bhraśyamānam -bhraśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria