Declension table of ?bhraṣṭavatī

Deva

FeminineSingularDualPlural
Nominativebhraṣṭavatī bhraṣṭavatyau bhraṣṭavatyaḥ
Vocativebhraṣṭavati bhraṣṭavatyau bhraṣṭavatyaḥ
Accusativebhraṣṭavatīm bhraṣṭavatyau bhraṣṭavatīḥ
Instrumentalbhraṣṭavatyā bhraṣṭavatībhyām bhraṣṭavatībhiḥ
Dativebhraṣṭavatyai bhraṣṭavatībhyām bhraṣṭavatībhyaḥ
Ablativebhraṣṭavatyāḥ bhraṣṭavatībhyām bhraṣṭavatībhyaḥ
Genitivebhraṣṭavatyāḥ bhraṣṭavatyoḥ bhraṣṭavatīnām
Locativebhraṣṭavatyām bhraṣṭavatyoḥ bhraṣṭavatīṣu

Compound bhraṣṭavati - bhraṣṭavatī -

Adverb -bhraṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria