Declension table of ?bhraṃśayamāna

Deva

MasculineSingularDualPlural
Nominativebhraṃśayamānaḥ bhraṃśayamānau bhraṃśayamānāḥ
Vocativebhraṃśayamāna bhraṃśayamānau bhraṃśayamānāḥ
Accusativebhraṃśayamānam bhraṃśayamānau bhraṃśayamānān
Instrumentalbhraṃśayamānena bhraṃśayamānābhyām bhraṃśayamānaiḥ bhraṃśayamānebhiḥ
Dativebhraṃśayamānāya bhraṃśayamānābhyām bhraṃśayamānebhyaḥ
Ablativebhraṃśayamānāt bhraṃśayamānābhyām bhraṃśayamānebhyaḥ
Genitivebhraṃśayamānasya bhraṃśayamānayoḥ bhraṃśayamānānām
Locativebhraṃśayamāne bhraṃśayamānayoḥ bhraṃśayamāneṣu

Compound bhraṃśayamāna -

Adverb -bhraṃśayamānam -bhraṃśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria