Conjugation tables of ?bheṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbheṣāmi bheṣāvaḥ bheṣāmaḥ
Secondbheṣasi bheṣathaḥ bheṣatha
Thirdbheṣati bheṣataḥ bheṣanti


MiddleSingularDualPlural
Firstbheṣe bheṣāvahe bheṣāmahe
Secondbheṣase bheṣethe bheṣadhve
Thirdbheṣate bheṣete bheṣante


PassiveSingularDualPlural
Firstbheṣye bheṣyāvahe bheṣyāmahe
Secondbheṣyase bheṣyethe bheṣyadhve
Thirdbheṣyate bheṣyete bheṣyante


Imperfect

ActiveSingularDualPlural
Firstabheṣam abheṣāva abheṣāma
Secondabheṣaḥ abheṣatam abheṣata
Thirdabheṣat abheṣatām abheṣan


MiddleSingularDualPlural
Firstabheṣe abheṣāvahi abheṣāmahi
Secondabheṣathāḥ abheṣethām abheṣadhvam
Thirdabheṣata abheṣetām abheṣanta


PassiveSingularDualPlural
Firstabheṣye abheṣyāvahi abheṣyāmahi
Secondabheṣyathāḥ abheṣyethām abheṣyadhvam
Thirdabheṣyata abheṣyetām abheṣyanta


Optative

ActiveSingularDualPlural
Firstbheṣeyam bheṣeva bheṣema
Secondbheṣeḥ bheṣetam bheṣeta
Thirdbheṣet bheṣetām bheṣeyuḥ


MiddleSingularDualPlural
Firstbheṣeya bheṣevahi bheṣemahi
Secondbheṣethāḥ bheṣeyāthām bheṣedhvam
Thirdbheṣeta bheṣeyātām bheṣeran


PassiveSingularDualPlural
Firstbheṣyeya bheṣyevahi bheṣyemahi
Secondbheṣyethāḥ bheṣyeyāthām bheṣyedhvam
Thirdbheṣyeta bheṣyeyātām bheṣyeran


Imperative

ActiveSingularDualPlural
Firstbheṣāṇi bheṣāva bheṣāma
Secondbheṣa bheṣatam bheṣata
Thirdbheṣatu bheṣatām bheṣantu


MiddleSingularDualPlural
Firstbheṣai bheṣāvahai bheṣāmahai
Secondbheṣasva bheṣethām bheṣadhvam
Thirdbheṣatām bheṣetām bheṣantām


PassiveSingularDualPlural
Firstbheṣyai bheṣyāvahai bheṣyāmahai
Secondbheṣyasva bheṣyethām bheṣyadhvam
Thirdbheṣyatām bheṣyetām bheṣyantām


Future

ActiveSingularDualPlural
Firstbheṣiṣyāmi bheṣiṣyāvaḥ bheṣiṣyāmaḥ
Secondbheṣiṣyasi bheṣiṣyathaḥ bheṣiṣyatha
Thirdbheṣiṣyati bheṣiṣyataḥ bheṣiṣyanti


MiddleSingularDualPlural
Firstbheṣiṣye bheṣiṣyāvahe bheṣiṣyāmahe
Secondbheṣiṣyase bheṣiṣyethe bheṣiṣyadhve
Thirdbheṣiṣyate bheṣiṣyete bheṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbheṣitāsmi bheṣitāsvaḥ bheṣitāsmaḥ
Secondbheṣitāsi bheṣitāsthaḥ bheṣitāstha
Thirdbheṣitā bheṣitārau bheṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabheṣa babheṣiva babheṣima
Secondbabheṣitha babheṣathuḥ babheṣa
Thirdbabheṣa babheṣatuḥ babheṣuḥ


MiddleSingularDualPlural
Firstbabheṣe babheṣivahe babheṣimahe
Secondbabheṣiṣe babheṣāthe babheṣidhve
Thirdbabheṣe babheṣāte babheṣire


Benedictive

ActiveSingularDualPlural
Firstbheṣyāsam bheṣyāsva bheṣyāsma
Secondbheṣyāḥ bheṣyāstam bheṣyāsta
Thirdbheṣyāt bheṣyāstām bheṣyāsuḥ

Participles

Past Passive Participle
bheṣṭa m. n. bheṣṭā f.

Past Active Participle
bheṣṭavat m. n. bheṣṭavatī f.

Present Active Participle
bheṣat m. n. bheṣantī f.

Present Middle Participle
bheṣamāṇa m. n. bheṣamāṇā f.

Present Passive Participle
bheṣyamāṇa m. n. bheṣyamāṇā f.

Future Active Participle
bheṣiṣyat m. n. bheṣiṣyantī f.

Future Middle Participle
bheṣiṣyamāṇa m. n. bheṣiṣyamāṇā f.

Future Passive Participle
bheṣitavya m. n. bheṣitavyā f.

Future Passive Participle
bheṣya m. n. bheṣyā f.

Future Passive Participle
bheṣaṇīya m. n. bheṣaṇīyā f.

Perfect Active Participle
babheṣvas m. n. babheṣuṣī f.

Perfect Middle Participle
babheṣāṇa m. n. babheṣāṇā f.

Indeclinable forms

Infinitive
bheṣitum

Absolutive
bheṣṭvā

Absolutive
-bheṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria