Declension table of ?bheṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebheṣyamāṇā bheṣyamāṇe bheṣyamāṇāḥ
Vocativebheṣyamāṇe bheṣyamāṇe bheṣyamāṇāḥ
Accusativebheṣyamāṇām bheṣyamāṇe bheṣyamāṇāḥ
Instrumentalbheṣyamāṇayā bheṣyamāṇābhyām bheṣyamāṇābhiḥ
Dativebheṣyamāṇāyai bheṣyamāṇābhyām bheṣyamāṇābhyaḥ
Ablativebheṣyamāṇāyāḥ bheṣyamāṇābhyām bheṣyamāṇābhyaḥ
Genitivebheṣyamāṇāyāḥ bheṣyamāṇayoḥ bheṣyamāṇānām
Locativebheṣyamāṇāyām bheṣyamāṇayoḥ bheṣyamāṇāsu

Adverb -bheṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria