तिङन्तावली ?भेष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभेषति भेषतः भेषन्ति
मध्यमभेषसि भेषथः भेषथ
उत्तमभेषामि भेषावः भेषामः


आत्मनेपदेएकद्विबहु
प्रथमभेषते भेषेते भेषन्ते
मध्यमभेषसे भेषेथे भेषध्वे
उत्तमभेषे भेषावहे भेषामहे


कर्मणिएकद्विबहु
प्रथमभेष्यते भेष्येते भेष्यन्ते
मध्यमभेष्यसे भेष्येथे भेष्यध्वे
उत्तमभेष्ये भेष्यावहे भेष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभेषत् अभेषताम् अभेषन्
मध्यमअभेषः अभेषतम् अभेषत
उत्तमअभेषम् अभेषाव अभेषाम


आत्मनेपदेएकद्विबहु
प्रथमअभेषत अभेषेताम् अभेषन्त
मध्यमअभेषथाः अभेषेथाम् अभेषध्वम्
उत्तमअभेषे अभेषावहि अभेषामहि


कर्मणिएकद्विबहु
प्रथमअभेष्यत अभेष्येताम् अभेष्यन्त
मध्यमअभेष्यथाः अभेष्येथाम् अभेष्यध्वम्
उत्तमअभेष्ये अभेष्यावहि अभेष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभेषेत् भेषेताम् भेषेयुः
मध्यमभेषेः भेषेतम् भेषेत
उत्तमभेषेयम् भेषेव भेषेम


आत्मनेपदेएकद्विबहु
प्रथमभेषेत भेषेयाताम् भेषेरन्
मध्यमभेषेथाः भेषेयाथाम् भेषेध्वम्
उत्तमभेषेय भेषेवहि भेषेमहि


कर्मणिएकद्विबहु
प्रथमभेष्येत भेष्येयाताम् भेष्येरन्
मध्यमभेष्येथाः भेष्येयाथाम् भेष्येध्वम्
उत्तमभेष्येय भेष्येवहि भेष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभेषतु भेषताम् भेषन्तु
मध्यमभेष भेषतम् भेषत
उत्तमभेषाणि भेषाव भेषाम


आत्मनेपदेएकद्विबहु
प्रथमभेषताम् भेषेताम् भेषन्ताम्
मध्यमभेषस्व भेषेथाम् भेषध्वम्
उत्तमभेषै भेषावहै भेषामहै


कर्मणिएकद्विबहु
प्रथमभेष्यताम् भेष्येताम् भेष्यन्ताम्
मध्यमभेष्यस्व भेष्येथाम् भेष्यध्वम्
उत्तमभेष्यै भेष्यावहै भेष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभेषिष्यति भेषिष्यतः भेषिष्यन्ति
मध्यमभेषिष्यसि भेषिष्यथः भेषिष्यथ
उत्तमभेषिष्यामि भेषिष्यावः भेषिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभेषिष्यते भेषिष्येते भेषिष्यन्ते
मध्यमभेषिष्यसे भेषिष्येथे भेषिष्यध्वे
उत्तमभेषिष्ये भेषिष्यावहे भेषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभेषिता भेषितारौ भेषितारः
मध्यमभेषितासि भेषितास्थः भेषितास्थ
उत्तमभेषितास्मि भेषितास्वः भेषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबभेष बभेषतुः बभेषुः
मध्यमबभेषिथ बभेषथुः बभेष
उत्तमबभेष बभेषिव बभेषिम


आत्मनेपदेएकद्विबहु
प्रथमबभेषे बभेषाते बभेषिरे
मध्यमबभेषिषे बभेषाथे बभेषिध्वे
उत्तमबभेषे बभेषिवहे बभेषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभेष्यात् भेष्यास्ताम् भेष्यासुः
मध्यमभेष्याः भेष्यास्तम् भेष्यास्त
उत्तमभेष्यासम् भेष्यास्व भेष्यास्म

कृदन्त

क्त
भेष्ट m. n. भेष्टा f.

क्तवतु
भेष्टवत् m. n. भेष्टवती f.

शतृ
भेषत् m. n. भेषन्ती f.

शानच्
भेषमाण m. n. भेषमाणा f.

शानच् कर्मणि
भेष्यमाण m. n. भेष्यमाणा f.

लुडादेश पर
भेषिष्यत् m. n. भेषिष्यन्ती f.

लुडादेश आत्म
भेषिष्यमाण m. n. भेषिष्यमाणा f.

तव्य
भेषितव्य m. n. भेषितव्या f.

यत्
भेष्य m. n. भेष्या f.

अनीयर्
भेषणीय m. n. भेषणीया f.

लिडादेश पर
बभेष्वस् m. n. बभेषुषी f.

लिडादेश आत्म
बभेषाण m. n. बभेषाणा f.

अव्यय

तुमुन्
भेषितुम्

क्त्वा
भेष्ट्वा

ल्यप्
॰भेष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria