Declension table of ?bheṣaṇīya

Deva

NeuterSingularDualPlural
Nominativebheṣaṇīyam bheṣaṇīye bheṣaṇīyāni
Vocativebheṣaṇīya bheṣaṇīye bheṣaṇīyāni
Accusativebheṣaṇīyam bheṣaṇīye bheṣaṇīyāni
Instrumentalbheṣaṇīyena bheṣaṇīyābhyām bheṣaṇīyaiḥ
Dativebheṣaṇīyāya bheṣaṇīyābhyām bheṣaṇīyebhyaḥ
Ablativebheṣaṇīyāt bheṣaṇīyābhyām bheṣaṇīyebhyaḥ
Genitivebheṣaṇīyasya bheṣaṇīyayoḥ bheṣaṇīyānām
Locativebheṣaṇīye bheṣaṇīyayoḥ bheṣaṇīyeṣu

Compound bheṣaṇīya -

Adverb -bheṣaṇīyam -bheṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria