Declension table of ?bheṣaṇīya

Deva

MasculineSingularDualPlural
Nominativebheṣaṇīyaḥ bheṣaṇīyau bheṣaṇīyāḥ
Vocativebheṣaṇīya bheṣaṇīyau bheṣaṇīyāḥ
Accusativebheṣaṇīyam bheṣaṇīyau bheṣaṇīyān
Instrumentalbheṣaṇīyena bheṣaṇīyābhyām bheṣaṇīyaiḥ bheṣaṇīyebhiḥ
Dativebheṣaṇīyāya bheṣaṇīyābhyām bheṣaṇīyebhyaḥ
Ablativebheṣaṇīyāt bheṣaṇīyābhyām bheṣaṇīyebhyaḥ
Genitivebheṣaṇīyasya bheṣaṇīyayoḥ bheṣaṇīyānām
Locativebheṣaṇīye bheṣaṇīyayoḥ bheṣaṇīyeṣu

Compound bheṣaṇīya -

Adverb -bheṣaṇīyam -bheṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria