Declension table of ?bheṣitavya

Deva

MasculineSingularDualPlural
Nominativebheṣitavyaḥ bheṣitavyau bheṣitavyāḥ
Vocativebheṣitavya bheṣitavyau bheṣitavyāḥ
Accusativebheṣitavyam bheṣitavyau bheṣitavyān
Instrumentalbheṣitavyena bheṣitavyābhyām bheṣitavyaiḥ bheṣitavyebhiḥ
Dativebheṣitavyāya bheṣitavyābhyām bheṣitavyebhyaḥ
Ablativebheṣitavyāt bheṣitavyābhyām bheṣitavyebhyaḥ
Genitivebheṣitavyasya bheṣitavyayoḥ bheṣitavyānām
Locativebheṣitavye bheṣitavyayoḥ bheṣitavyeṣu

Compound bheṣitavya -

Adverb -bheṣitavyam -bheṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria