Declension table of ?bheṣat

Deva

MasculineSingularDualPlural
Nominativebheṣan bheṣantau bheṣantaḥ
Vocativebheṣan bheṣantau bheṣantaḥ
Accusativebheṣantam bheṣantau bheṣataḥ
Instrumentalbheṣatā bheṣadbhyām bheṣadbhiḥ
Dativebheṣate bheṣadbhyām bheṣadbhyaḥ
Ablativebheṣataḥ bheṣadbhyām bheṣadbhyaḥ
Genitivebheṣataḥ bheṣatoḥ bheṣatām
Locativebheṣati bheṣatoḥ bheṣatsu

Compound bheṣat -

Adverb -bheṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria