Declension table of ?babheṣvas

Deva

NeuterSingularDualPlural
Nominativebabheṣvat babheṣuṣī babheṣvāṃsi
Vocativebabheṣvat babheṣuṣī babheṣvāṃsi
Accusativebabheṣvat babheṣuṣī babheṣvāṃsi
Instrumentalbabheṣuṣā babheṣvadbhyām babheṣvadbhiḥ
Dativebabheṣuṣe babheṣvadbhyām babheṣvadbhyaḥ
Ablativebabheṣuṣaḥ babheṣvadbhyām babheṣvadbhyaḥ
Genitivebabheṣuṣaḥ babheṣuṣoḥ babheṣuṣām
Locativebabheṣuṣi babheṣuṣoḥ babheṣvatsu

Compound babheṣvat -

Adverb -babheṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria