Declension table of ?bheṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativebheṣaṇīyā bheṣaṇīye bheṣaṇīyāḥ
Vocativebheṣaṇīye bheṣaṇīye bheṣaṇīyāḥ
Accusativebheṣaṇīyām bheṣaṇīye bheṣaṇīyāḥ
Instrumentalbheṣaṇīyayā bheṣaṇīyābhyām bheṣaṇīyābhiḥ
Dativebheṣaṇīyāyai bheṣaṇīyābhyām bheṣaṇīyābhyaḥ
Ablativebheṣaṇīyāyāḥ bheṣaṇīyābhyām bheṣaṇīyābhyaḥ
Genitivebheṣaṇīyāyāḥ bheṣaṇīyayoḥ bheṣaṇīyānām
Locativebheṣaṇīyāyām bheṣaṇīyayoḥ bheṣaṇīyāsu

Adverb -bheṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria