Declension table of ?babheṣuṣī

Deva

FeminineSingularDualPlural
Nominativebabheṣuṣī babheṣuṣyau babheṣuṣyaḥ
Vocativebabheṣuṣi babheṣuṣyau babheṣuṣyaḥ
Accusativebabheṣuṣīm babheṣuṣyau babheṣuṣīḥ
Instrumentalbabheṣuṣyā babheṣuṣībhyām babheṣuṣībhiḥ
Dativebabheṣuṣyai babheṣuṣībhyām babheṣuṣībhyaḥ
Ablativebabheṣuṣyāḥ babheṣuṣībhyām babheṣuṣībhyaḥ
Genitivebabheṣuṣyāḥ babheṣuṣyoḥ babheṣuṣīṇām
Locativebabheṣuṣyām babheṣuṣyoḥ babheṣuṣīṣu

Compound babheṣuṣi - babheṣuṣī -

Adverb -babheṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria