Declension table of ?bheṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebheṣiṣyamāṇā bheṣiṣyamāṇe bheṣiṣyamāṇāḥ
Vocativebheṣiṣyamāṇe bheṣiṣyamāṇe bheṣiṣyamāṇāḥ
Accusativebheṣiṣyamāṇām bheṣiṣyamāṇe bheṣiṣyamāṇāḥ
Instrumentalbheṣiṣyamāṇayā bheṣiṣyamāṇābhyām bheṣiṣyamāṇābhiḥ
Dativebheṣiṣyamāṇāyai bheṣiṣyamāṇābhyām bheṣiṣyamāṇābhyaḥ
Ablativebheṣiṣyamāṇāyāḥ bheṣiṣyamāṇābhyām bheṣiṣyamāṇābhyaḥ
Genitivebheṣiṣyamāṇāyāḥ bheṣiṣyamāṇayoḥ bheṣiṣyamāṇānām
Locativebheṣiṣyamāṇāyām bheṣiṣyamāṇayoḥ bheṣiṣyamāṇāsu

Adverb -bheṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria