Declension table of ?bheṣiṣyat

Deva

MasculineSingularDualPlural
Nominativebheṣiṣyan bheṣiṣyantau bheṣiṣyantaḥ
Vocativebheṣiṣyan bheṣiṣyantau bheṣiṣyantaḥ
Accusativebheṣiṣyantam bheṣiṣyantau bheṣiṣyataḥ
Instrumentalbheṣiṣyatā bheṣiṣyadbhyām bheṣiṣyadbhiḥ
Dativebheṣiṣyate bheṣiṣyadbhyām bheṣiṣyadbhyaḥ
Ablativebheṣiṣyataḥ bheṣiṣyadbhyām bheṣiṣyadbhyaḥ
Genitivebheṣiṣyataḥ bheṣiṣyatoḥ bheṣiṣyatām
Locativebheṣiṣyati bheṣiṣyatoḥ bheṣiṣyatsu

Compound bheṣiṣyat -

Adverb -bheṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria