Declension table of ?bheṣantī

Deva

FeminineSingularDualPlural
Nominativebheṣantī bheṣantyau bheṣantyaḥ
Vocativebheṣanti bheṣantyau bheṣantyaḥ
Accusativebheṣantīm bheṣantyau bheṣantīḥ
Instrumentalbheṣantyā bheṣantībhyām bheṣantībhiḥ
Dativebheṣantyai bheṣantībhyām bheṣantībhyaḥ
Ablativebheṣantyāḥ bheṣantībhyām bheṣantībhyaḥ
Genitivebheṣantyāḥ bheṣantyoḥ bheṣantīnām
Locativebheṣantyām bheṣantyoḥ bheṣantīṣu

Compound bheṣanti - bheṣantī -

Adverb -bheṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria