Declension table of ?bheṣya

Deva

MasculineSingularDualPlural
Nominativebheṣyaḥ bheṣyau bheṣyāḥ
Vocativebheṣya bheṣyau bheṣyāḥ
Accusativebheṣyam bheṣyau bheṣyān
Instrumentalbheṣyeṇa bheṣyābhyām bheṣyaiḥ bheṣyebhiḥ
Dativebheṣyāya bheṣyābhyām bheṣyebhyaḥ
Ablativebheṣyāt bheṣyābhyām bheṣyebhyaḥ
Genitivebheṣyasya bheṣyayoḥ bheṣyāṇām
Locativebheṣye bheṣyayoḥ bheṣyeṣu

Compound bheṣya -

Adverb -bheṣyam -bheṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria