Declension table of ?bheṣya

Deva

NeuterSingularDualPlural
Nominativebheṣyam bheṣye bheṣyāṇi
Vocativebheṣya bheṣye bheṣyāṇi
Accusativebheṣyam bheṣye bheṣyāṇi
Instrumentalbheṣyeṇa bheṣyābhyām bheṣyaiḥ
Dativebheṣyāya bheṣyābhyām bheṣyebhyaḥ
Ablativebheṣyāt bheṣyābhyām bheṣyebhyaḥ
Genitivebheṣyasya bheṣyayoḥ bheṣyāṇām
Locativebheṣye bheṣyayoḥ bheṣyeṣu

Compound bheṣya -

Adverb -bheṣyam -bheṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria