Conjugation tables of ?atipraśru

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstatipraśruṇomi atipraśruṇvaḥ atipraśruṇuvaḥ atipraśruṇmaḥ atipraśruṇumaḥ
Secondatipraśruṇoṣi atipraśruṇuthaḥ atipraśruṇutha
Thirdatipraśruṇoti atipraśruṇutaḥ atipraśruṇvanti


MiddleSingularDualPlural
Firstatipraśruṇve atipraśruṇvahe atipraśruṇuvahe atipraśruṇmahe atipraśruṇumahe
Secondatipraśruṇuṣe atipraśruṇvāthe atipraśruṇudhve
Thirdatipraśruṇute atipraśruṇvāte atipraśruṇvate


PassiveSingularDualPlural
Firstatipraśrūye atipraśrūyāvahe atipraśrūyāmahe
Secondatipraśrūyase atipraśrūyethe atipraśrūyadhve
Thirdatipraśrūyate atipraśrūyete atipraśrūyante


Imperfect

ActiveSingularDualPlural
Firstātipraśruṇavam ātipraśruṇva ātipraśruṇuva ātipraśruṇma ātipraśruṇuma
Secondātipraśruṇoḥ ātipraśruṇutam ātipraśruṇuta
Thirdātipraśruṇot ātipraśruṇutām ātipraśruṇvan


MiddleSingularDualPlural
Firstātipraśruṇvi ātipraśruṇvahi ātipraśruṇuvahi ātipraśruṇmahi ātipraśruṇumahi
Secondātipraśruṇuthāḥ ātipraśruṇvāthām ātipraśruṇudhvam
Thirdātipraśruṇuta ātipraśruṇvātām ātipraśruṇvata


PassiveSingularDualPlural
Firstātipraśrūye ātipraśrūyāvahi ātipraśrūyāmahi
Secondātipraśrūyathāḥ ātipraśrūyethām ātipraśrūyadhvam
Thirdātipraśrūyata ātipraśrūyetām ātipraśrūyanta


Optative

ActiveSingularDualPlural
Firstatipraśruṇuyām atipraśruṇuyāva atipraśruṇuyāma
Secondatipraśruṇuyāḥ atipraśruṇuyātam atipraśruṇuyāta
Thirdatipraśruṇuyāt atipraśruṇuyātām atipraśruṇuyuḥ


MiddleSingularDualPlural
Firstatipraśruṇvīya atipraśruṇvīvahi atipraśruṇvīmahi
Secondatipraśruṇvīthāḥ atipraśruṇvīyāthām atipraśruṇvīdhvam
Thirdatipraśruṇvīta atipraśruṇvīyātām atipraśruṇvīran


PassiveSingularDualPlural
Firstatipraśrūyeya atipraśrūyevahi atipraśrūyemahi
Secondatipraśrūyethāḥ atipraśrūyeyāthām atipraśrūyedhvam
Thirdatipraśrūyeta atipraśrūyeyātām atipraśrūyeran


Imperative

ActiveSingularDualPlural
Firstatipraśruṇavāni atipraśruṇavāva atipraśruṇavāma
Secondatipraśruṇu atipraśruṇutam atipraśruṇuta
Thirdatipraśruṇotu atipraśruṇutām atipraśruṇvantu


MiddleSingularDualPlural
Firstatipraśruṇavai atipraśruṇavāvahai atipraśruṇavāmahai
Secondatipraśruṇuṣva atipraśruṇvāthām atipraśruṇudhvam
Thirdatipraśruṇutām atipraśruṇvātām atipraśruṇvatām


PassiveSingularDualPlural
Firstatipraśrūyai atipraśrūyāvahai atipraśrūyāmahai
Secondatipraśrūyasva atipraśrūyethām atipraśrūyadhvam
Thirdatipraśrūyatām atipraśrūyetām atipraśrūyantām


Future

ActiveSingularDualPlural
Firstatipraśraviṣyāmi atipraśraviṣyāvaḥ atipraśraviṣyāmaḥ
Secondatipraśraviṣyasi atipraśraviṣyathaḥ atipraśraviṣyatha
Thirdatipraśraviṣyati atipraśraviṣyataḥ atipraśraviṣyanti


MiddleSingularDualPlural
Firstatipraśraviṣye atipraśraviṣyāvahe atipraśraviṣyāmahe
Secondatipraśraviṣyase atipraśraviṣyethe atipraśraviṣyadhve
Thirdatipraśraviṣyate atipraśraviṣyete atipraśraviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstatipraśravitāsmi atipraśravitāsvaḥ atipraśravitāsmaḥ
Secondatipraśravitāsi atipraśravitāsthaḥ atipraśravitāstha
Thirdatipraśravitā atipraśravitārau atipraśravitāraḥ


Perfect

ActiveSingularDualPlural
Firstanatipraśrāva anatipraśrava anatipraśruva anatipraśraviva anatipraśruma anatipraśravima
Secondanatipraśrotha anatipraśravitha anatipraśruvathuḥ anatipraśruva
Thirdanatipraśrāva anatipraśruvatuḥ anatipraśruvuḥ


MiddleSingularDualPlural
Firstanatipraśruve anatipraśruvivahe anatipraśruvahe anatipraśruvimahe anatipraśrumahe
Secondanatipraśruṣe anatipraśruviṣe anatipraśruvāthe anatipraśruvidhve anatipraśrudhve
Thirdanatipraśruve anatipraśruvāte anatipraśruvire


Benedictive

ActiveSingularDualPlural
Firstatipraśrūyāsam atipraśrūyāsva atipraśrūyāsma
Secondatipraśrūyāḥ atipraśrūyāstam atipraśrūyāsta
Thirdatipraśrūyāt atipraśrūyāstām atipraśrūyāsuḥ

Participles

Past Passive Participle
atipraśrūta m. n. atipraśrūtā f.

Past Active Participle
atipraśrūtavat m. n. atipraśrūtavatī f.

Present Active Participle
atipraśruṇvat m. n. atipraśruṇvatī f.

Present Middle Participle
atipraśruṇvāna m. n. atipraśruṇvānā f.

Present Passive Participle
atipraśrūyamāṇa m. n. atipraśrūyamāṇā f.

Future Active Participle
atipraśraviṣyat m. n. atipraśraviṣyantī f.

Future Middle Participle
atipraśraviṣyamāṇa m. n. atipraśraviṣyamāṇā f.

Future Passive Participle
atipraśravitavya m. n. atipraśravitavyā f.

Future Passive Participle
atipraśravya m. n. atipraśravyā f.

Future Passive Participle
atipraśravaṇīya m. n. atipraśravaṇīyā f.

Perfect Active Participle
anatipraśruvas m. n. anatipraśrūṣī f.

Perfect Middle Participle
anatipraśrvāṇa m. n. anatipraśrvāṇā f.

Indeclinable forms

Infinitive
atipraśravitum

Absolutive
atipraśrūtvā

Absolutive
-atipraśrūtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria