Declension table of ?atipraśrūyamāṇā

Deva

FeminineSingularDualPlural
Nominativeatipraśrūyamāṇā atipraśrūyamāṇe atipraśrūyamāṇāḥ
Vocativeatipraśrūyamāṇe atipraśrūyamāṇe atipraśrūyamāṇāḥ
Accusativeatipraśrūyamāṇām atipraśrūyamāṇe atipraśrūyamāṇāḥ
Instrumentalatipraśrūyamāṇayā atipraśrūyamāṇābhyām atipraśrūyamāṇābhiḥ
Dativeatipraśrūyamāṇāyai atipraśrūyamāṇābhyām atipraśrūyamāṇābhyaḥ
Ablativeatipraśrūyamāṇāyāḥ atipraśrūyamāṇābhyām atipraśrūyamāṇābhyaḥ
Genitiveatipraśrūyamāṇāyāḥ atipraśrūyamāṇayoḥ atipraśrūyamāṇānām
Locativeatipraśrūyamāṇāyām atipraśrūyamāṇayoḥ atipraśrūyamāṇāsu

Adverb -atipraśrūyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria