Declension table of ?atipraśraviṣyantī

Deva

FeminineSingularDualPlural
Nominativeatipraśraviṣyantī atipraśraviṣyantyau atipraśraviṣyantyaḥ
Vocativeatipraśraviṣyanti atipraśraviṣyantyau atipraśraviṣyantyaḥ
Accusativeatipraśraviṣyantīm atipraśraviṣyantyau atipraśraviṣyantīḥ
Instrumentalatipraśraviṣyantyā atipraśraviṣyantībhyām atipraśraviṣyantībhiḥ
Dativeatipraśraviṣyantyai atipraśraviṣyantībhyām atipraśraviṣyantībhyaḥ
Ablativeatipraśraviṣyantyāḥ atipraśraviṣyantībhyām atipraśraviṣyantībhyaḥ
Genitiveatipraśraviṣyantyāḥ atipraśraviṣyantyoḥ atipraśraviṣyantīnām
Locativeatipraśraviṣyantyām atipraśraviṣyantyoḥ atipraśraviṣyantīṣu

Compound atipraśraviṣyanti - atipraśraviṣyantī -

Adverb -atipraśraviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria