Declension table of ?atipraśruṇvāna

Deva

NeuterSingularDualPlural
Nominativeatipraśruṇvānam atipraśruṇvāne atipraśruṇvānāni
Vocativeatipraśruṇvāna atipraśruṇvāne atipraśruṇvānāni
Accusativeatipraśruṇvānam atipraśruṇvāne atipraśruṇvānāni
Instrumentalatipraśruṇvānena atipraśruṇvānābhyām atipraśruṇvānaiḥ
Dativeatipraśruṇvānāya atipraśruṇvānābhyām atipraśruṇvānebhyaḥ
Ablativeatipraśruṇvānāt atipraśruṇvānābhyām atipraśruṇvānebhyaḥ
Genitiveatipraśruṇvānasya atipraśruṇvānayoḥ atipraśruṇvānānām
Locativeatipraśruṇvāne atipraśruṇvānayoḥ atipraśruṇvāneṣu

Compound atipraśruṇvāna -

Adverb -atipraśruṇvānam -atipraśruṇvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria