Declension table of ?atipraśravitavya

Deva

NeuterSingularDualPlural
Nominativeatipraśravitavyam atipraśravitavye atipraśravitavyāni
Vocativeatipraśravitavya atipraśravitavye atipraśravitavyāni
Accusativeatipraśravitavyam atipraśravitavye atipraśravitavyāni
Instrumentalatipraśravitavyena atipraśravitavyābhyām atipraśravitavyaiḥ
Dativeatipraśravitavyāya atipraśravitavyābhyām atipraśravitavyebhyaḥ
Ablativeatipraśravitavyāt atipraśravitavyābhyām atipraśravitavyebhyaḥ
Genitiveatipraśravitavyasya atipraśravitavyayoḥ atipraśravitavyānām
Locativeatipraśravitavye atipraśravitavyayoḥ atipraśravitavyeṣu

Compound atipraśravitavya -

Adverb -atipraśravitavyam -atipraśravitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria