Declension table of ?atipraśravaṇīya

Deva

MasculineSingularDualPlural
Nominativeatipraśravaṇīyaḥ atipraśravaṇīyau atipraśravaṇīyāḥ
Vocativeatipraśravaṇīya atipraśravaṇīyau atipraśravaṇīyāḥ
Accusativeatipraśravaṇīyam atipraśravaṇīyau atipraśravaṇīyān
Instrumentalatipraśravaṇīyena atipraśravaṇīyābhyām atipraśravaṇīyaiḥ atipraśravaṇīyebhiḥ
Dativeatipraśravaṇīyāya atipraśravaṇīyābhyām atipraśravaṇīyebhyaḥ
Ablativeatipraśravaṇīyāt atipraśravaṇīyābhyām atipraśravaṇīyebhyaḥ
Genitiveatipraśravaṇīyasya atipraśravaṇīyayoḥ atipraśravaṇīyānām
Locativeatipraśravaṇīye atipraśravaṇīyayoḥ atipraśravaṇīyeṣu

Compound atipraśravaṇīya -

Adverb -atipraśravaṇīyam -atipraśravaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria