Declension table of ?atipraśraviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeatipraśraviṣyamāṇā atipraśraviṣyamāṇe atipraśraviṣyamāṇāḥ
Vocativeatipraśraviṣyamāṇe atipraśraviṣyamāṇe atipraśraviṣyamāṇāḥ
Accusativeatipraśraviṣyamāṇām atipraśraviṣyamāṇe atipraśraviṣyamāṇāḥ
Instrumentalatipraśraviṣyamāṇayā atipraśraviṣyamāṇābhyām atipraśraviṣyamāṇābhiḥ
Dativeatipraśraviṣyamāṇāyai atipraśraviṣyamāṇābhyām atipraśraviṣyamāṇābhyaḥ
Ablativeatipraśraviṣyamāṇāyāḥ atipraśraviṣyamāṇābhyām atipraśraviṣyamāṇābhyaḥ
Genitiveatipraśraviṣyamāṇāyāḥ atipraśraviṣyamāṇayoḥ atipraśraviṣyamāṇānām
Locativeatipraśraviṣyamāṇāyām atipraśraviṣyamāṇayoḥ atipraśraviṣyamāṇāsu

Adverb -atipraśraviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria