Declension table of ?atipraśravaṇīya

Deva

NeuterSingularDualPlural
Nominativeatipraśravaṇīyam atipraśravaṇīye atipraśravaṇīyāni
Vocativeatipraśravaṇīya atipraśravaṇīye atipraśravaṇīyāni
Accusativeatipraśravaṇīyam atipraśravaṇīye atipraśravaṇīyāni
Instrumentalatipraśravaṇīyena atipraśravaṇīyābhyām atipraśravaṇīyaiḥ
Dativeatipraśravaṇīyāya atipraśravaṇīyābhyām atipraśravaṇīyebhyaḥ
Ablativeatipraśravaṇīyāt atipraśravaṇīyābhyām atipraśravaṇīyebhyaḥ
Genitiveatipraśravaṇīyasya atipraśravaṇīyayoḥ atipraśravaṇīyānām
Locativeatipraśravaṇīye atipraśravaṇīyayoḥ atipraśravaṇīyeṣu

Compound atipraśravaṇīya -

Adverb -atipraśravaṇīyam -atipraśravaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria