Declension table of ?atipraśrūta

Deva

MasculineSingularDualPlural
Nominativeatipraśrūtaḥ atipraśrūtau atipraśrūtāḥ
Vocativeatipraśrūta atipraśrūtau atipraśrūtāḥ
Accusativeatipraśrūtam atipraśrūtau atipraśrūtān
Instrumentalatipraśrūtena atipraśrūtābhyām atipraśrūtaiḥ atipraśrūtebhiḥ
Dativeatipraśrūtāya atipraśrūtābhyām atipraśrūtebhyaḥ
Ablativeatipraśrūtāt atipraśrūtābhyām atipraśrūtebhyaḥ
Genitiveatipraśrūtasya atipraśrūtayoḥ atipraśrūtānām
Locativeatipraśrūte atipraśrūtayoḥ atipraśrūteṣu

Compound atipraśrūta -

Adverb -atipraśrūtam -atipraśrūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria