Declension table of ?atipraśravyā

Deva

FeminineSingularDualPlural
Nominativeatipraśravyā atipraśravye atipraśravyāḥ
Vocativeatipraśravye atipraśravye atipraśravyāḥ
Accusativeatipraśravyām atipraśravye atipraśravyāḥ
Instrumentalatipraśravyayā atipraśravyābhyām atipraśravyābhiḥ
Dativeatipraśravyāyai atipraśravyābhyām atipraśravyābhyaḥ
Ablativeatipraśravyāyāḥ atipraśravyābhyām atipraśravyābhyaḥ
Genitiveatipraśravyāyāḥ atipraśravyayoḥ atipraśravyāṇām
Locativeatipraśravyāyām atipraśravyayoḥ atipraśravyāsu

Adverb -atipraśravyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria