Declension table of ?atipraśravaṇīyā

Deva

FeminineSingularDualPlural
Nominativeatipraśravaṇīyā atipraśravaṇīye atipraśravaṇīyāḥ
Vocativeatipraśravaṇīye atipraśravaṇīye atipraśravaṇīyāḥ
Accusativeatipraśravaṇīyām atipraśravaṇīye atipraśravaṇīyāḥ
Instrumentalatipraśravaṇīyayā atipraśravaṇīyābhyām atipraśravaṇīyābhiḥ
Dativeatipraśravaṇīyāyai atipraśravaṇīyābhyām atipraśravaṇīyābhyaḥ
Ablativeatipraśravaṇīyāyāḥ atipraśravaṇīyābhyām atipraśravaṇīyābhyaḥ
Genitiveatipraśravaṇīyāyāḥ atipraśravaṇīyayoḥ atipraśravaṇīyānām
Locativeatipraśravaṇīyāyām atipraśravaṇīyayoḥ atipraśravaṇīyāsu

Adverb -atipraśravaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria