Declension table of ?anatipraśruvas

Deva

MasculineSingularDualPlural
Nominativeanatipraśruvān anatipraśruvāṃsau anatipraśruvāṃsaḥ
Vocativeanatipraśruvan anatipraśruvāṃsau anatipraśruvāṃsaḥ
Accusativeanatipraśruvāṃsam anatipraśruvāṃsau anatipraśrūṣaḥ
Instrumentalanatipraśrūṣā anatipraśruvadbhyām anatipraśruvadbhiḥ
Dativeanatipraśrūṣe anatipraśruvadbhyām anatipraśruvadbhyaḥ
Ablativeanatipraśrūṣaḥ anatipraśruvadbhyām anatipraśruvadbhyaḥ
Genitiveanatipraśrūṣaḥ anatipraśrūṣoḥ anatipraśrūṣām
Locativeanatipraśrūṣi anatipraśrūṣoḥ anatipraśruvatsu

Compound anatipraśruvat -

Adverb -anatipraśruvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria