Declension table of ?atipraśravya

Deva

NeuterSingularDualPlural
Nominativeatipraśravyam atipraśravye atipraśravyāṇi
Vocativeatipraśravya atipraśravye atipraśravyāṇi
Accusativeatipraśravyam atipraśravye atipraśravyāṇi
Instrumentalatipraśravyeṇa atipraśravyābhyām atipraśravyaiḥ
Dativeatipraśravyāya atipraśravyābhyām atipraśravyebhyaḥ
Ablativeatipraśravyāt atipraśravyābhyām atipraśravyebhyaḥ
Genitiveatipraśravyasya atipraśravyayoḥ atipraśravyāṇām
Locativeatipraśravye atipraśravyayoḥ atipraśravyeṣu

Compound atipraśravya -

Adverb -atipraśravyam -atipraśravyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria