Declension table of ?atipraśraviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeatipraśraviṣyamāṇaḥ atipraśraviṣyamāṇau atipraśraviṣyamāṇāḥ
Vocativeatipraśraviṣyamāṇa atipraśraviṣyamāṇau atipraśraviṣyamāṇāḥ
Accusativeatipraśraviṣyamāṇam atipraśraviṣyamāṇau atipraśraviṣyamāṇān
Instrumentalatipraśraviṣyamāṇena atipraśraviṣyamāṇābhyām atipraśraviṣyamāṇaiḥ atipraśraviṣyamāṇebhiḥ
Dativeatipraśraviṣyamāṇāya atipraśraviṣyamāṇābhyām atipraśraviṣyamāṇebhyaḥ
Ablativeatipraśraviṣyamāṇāt atipraśraviṣyamāṇābhyām atipraśraviṣyamāṇebhyaḥ
Genitiveatipraśraviṣyamāṇasya atipraśraviṣyamāṇayoḥ atipraśraviṣyamāṇānām
Locativeatipraśraviṣyamāṇe atipraśraviṣyamāṇayoḥ atipraśraviṣyamāṇeṣu

Compound atipraśraviṣyamāṇa -

Adverb -atipraśraviṣyamāṇam -atipraśraviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria