Declension table of ?atipraśrūtavatī

Deva

FeminineSingularDualPlural
Nominativeatipraśrūtavatī atipraśrūtavatyau atipraśrūtavatyaḥ
Vocativeatipraśrūtavati atipraśrūtavatyau atipraśrūtavatyaḥ
Accusativeatipraśrūtavatīm atipraśrūtavatyau atipraśrūtavatīḥ
Instrumentalatipraśrūtavatyā atipraśrūtavatībhyām atipraśrūtavatībhiḥ
Dativeatipraśrūtavatyai atipraśrūtavatībhyām atipraśrūtavatībhyaḥ
Ablativeatipraśrūtavatyāḥ atipraśrūtavatībhyām atipraśrūtavatībhyaḥ
Genitiveatipraśrūtavatyāḥ atipraśrūtavatyoḥ atipraśrūtavatīnām
Locativeatipraśrūtavatyām atipraśrūtavatyoḥ atipraśrūtavatīṣu

Compound atipraśrūtavati - atipraśrūtavatī -

Adverb -atipraśrūtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria