Conjugation tables of ard

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstardāmi ardāvaḥ ardāmaḥ
Secondardasi ardathaḥ ardatha
Thirdardati ardataḥ ardanti


PassiveSingularDualPlural
Firstardye ardyāvahe ardyāmahe
Secondardyase ardyethe ardyadhve
Thirdardyate ardyete ardyante


Imperfect

ActiveSingularDualPlural
Firstārdam ārdāva ārdāma
Secondārdaḥ ārdatam ārdata
Thirdārdat ārdatām ārdan


PassiveSingularDualPlural
Firstārdye ārdyāvahi ārdyāmahi
Secondārdyathāḥ ārdyethām ārdyadhvam
Thirdārdyata ārdyetām ārdyanta


Optative

ActiveSingularDualPlural
Firstardeyam ardeva ardema
Secondardeḥ ardetam ardeta
Thirdardet ardetām ardeyuḥ


PassiveSingularDualPlural
Firstardyeya ardyevahi ardyemahi
Secondardyethāḥ ardyeyāthām ardyedhvam
Thirdardyeta ardyeyātām ardyeran


Imperative

ActiveSingularDualPlural
Firstardāni ardāva ardāma
Secondarda ardatam ardata
Thirdardatu ardatām ardantu


PassiveSingularDualPlural
Firstardyai ardyāvahai ardyāmahai
Secondardyasva ardyethām ardyadhvam
Thirdardyatām ardyetām ardyantām


Future

ActiveSingularDualPlural
Firstardiṣyāmi ardiṣyāvaḥ ardiṣyāmaḥ
Secondardiṣyasi ardiṣyathaḥ ardiṣyatha
Thirdardiṣyati ardiṣyataḥ ardiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstarditāsmi arditāsvaḥ arditāsmaḥ
Secondarditāsi arditāsthaḥ arditāstha
Thirdarditā arditārau arditāraḥ


Perfect

ActiveSingularDualPlural
Firstanarda anardiva anardima
Secondanarditha anardathuḥ anarda
Thirdanarda anardatuḥ anarduḥ


Benedictive

ActiveSingularDualPlural
Firstardyāsam ardyāsva ardyāsma
Secondardyāḥ ardyāstam ardyāsta
Thirdardyāt ardyāstām ardyāsuḥ

Participles

Past Passive Participle
ardita m. n. arditā f.

Past Active Participle
arditavat m. n. arditavatī f.

Present Active Participle
ardat m. n. ardantī f.

Present Passive Participle
ardyamāna m. n. ardyamānā f.

Future Active Participle
ardiṣyat m. n. ardiṣyantī f.

Future Passive Participle
arditavya m. n. arditavyā f.

Future Passive Participle
ardya m. n. ardyā f.

Future Passive Participle
ardanīya m. n. ardanīyā f.

Perfect Active Participle
anardvas m. n. anarduṣī f.

Indeclinable forms

Infinitive
arditum

Absolutive
arditvā

Absolutive
-ardya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria