Declension table of ?ardanīya

Deva

NeuterSingularDualPlural
Nominativeardanīyam ardanīye ardanīyāni
Vocativeardanīya ardanīye ardanīyāni
Accusativeardanīyam ardanīye ardanīyāni
Instrumentalardanīyena ardanīyābhyām ardanīyaiḥ
Dativeardanīyāya ardanīyābhyām ardanīyebhyaḥ
Ablativeardanīyāt ardanīyābhyām ardanīyebhyaḥ
Genitiveardanīyasya ardanīyayoḥ ardanīyānām
Locativeardanīye ardanīyayoḥ ardanīyeṣu

Compound ardanīya -

Adverb -ardanīyam -ardanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria