Declension table of ?arditavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | arditavyā | arditavye | arditavyāḥ |
Vocative | arditavye | arditavye | arditavyāḥ |
Accusative | arditavyām | arditavye | arditavyāḥ |
Instrumental | arditavyayā | arditavyābhyām | arditavyābhiḥ |
Dative | arditavyāyai | arditavyābhyām | arditavyābhyaḥ |
Ablative | arditavyāyāḥ | arditavyābhyām | arditavyābhyaḥ |
Genitive | arditavyāyāḥ | arditavyayoḥ | arditavyānām |
Locative | arditavyāyām | arditavyayoḥ | arditavyāsu |