Declension table of ?ardat

Deva

NeuterSingularDualPlural
Nominativeardat ardantī ardatī ardanti
Vocativeardat ardantī ardatī ardanti
Accusativeardat ardantī ardatī ardanti
Instrumentalardatā ardadbhyām ardadbhiḥ
Dativeardate ardadbhyām ardadbhyaḥ
Ablativeardataḥ ardadbhyām ardadbhyaḥ
Genitiveardataḥ ardatoḥ ardatām
Locativeardati ardatoḥ ardatsu

Adverb -ardatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria