Declension table of ?ardiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ardiṣyan | ardiṣyantau | ardiṣyantaḥ |
Vocative | ardiṣyan | ardiṣyantau | ardiṣyantaḥ |
Accusative | ardiṣyantam | ardiṣyantau | ardiṣyataḥ |
Instrumental | ardiṣyatā | ardiṣyadbhyām | ardiṣyadbhiḥ |
Dative | ardiṣyate | ardiṣyadbhyām | ardiṣyadbhyaḥ |
Ablative | ardiṣyataḥ | ardiṣyadbhyām | ardiṣyadbhyaḥ |
Genitive | ardiṣyataḥ | ardiṣyatoḥ | ardiṣyatām |
Locative | ardiṣyati | ardiṣyatoḥ | ardiṣyatsu |