Declension table of ?arditāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | arditā | ardite | arditāḥ |
Vocative | ardite | ardite | arditāḥ |
Accusative | arditām | ardite | arditāḥ |
Instrumental | arditayā | arditābhyām | arditābhiḥ |
Dative | arditāyai | arditābhyām | arditābhyaḥ |
Ablative | arditāyāḥ | arditābhyām | arditābhyaḥ |
Genitive | arditāyāḥ | arditayoḥ | arditānām |
Locative | arditāyām | arditayoḥ | arditāsu |