Declension table of ?anarduṣī

Deva

FeminineSingularDualPlural
Nominativeanarduṣī anarduṣyau anarduṣyaḥ
Vocativeanarduṣi anarduṣyau anarduṣyaḥ
Accusativeanarduṣīm anarduṣyau anarduṣīḥ
Instrumentalanarduṣyā anarduṣībhyām anarduṣībhiḥ
Dativeanarduṣyai anarduṣībhyām anarduṣībhyaḥ
Ablativeanarduṣyāḥ anarduṣībhyām anarduṣībhyaḥ
Genitiveanarduṣyāḥ anarduṣyoḥ anarduṣīṇām
Locativeanarduṣyām anarduṣyoḥ anarduṣīṣu

Compound anarduṣi - anarduṣī -

Adverb -anarduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria