Declension table of ?ardiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ardiṣyat | ardiṣyantī ardiṣyatī | ardiṣyanti |
Vocative | ardiṣyat | ardiṣyantī ardiṣyatī | ardiṣyanti |
Accusative | ardiṣyat | ardiṣyantī ardiṣyatī | ardiṣyanti |
Instrumental | ardiṣyatā | ardiṣyadbhyām | ardiṣyadbhiḥ |
Dative | ardiṣyate | ardiṣyadbhyām | ardiṣyadbhyaḥ |
Ablative | ardiṣyataḥ | ardiṣyadbhyām | ardiṣyadbhyaḥ |
Genitive | ardiṣyataḥ | ardiṣyatoḥ | ardiṣyatām |
Locative | ardiṣyati | ardiṣyatoḥ | ardiṣyatsu |