Declension table of ?arditavya

Deva

NeuterSingularDualPlural
Nominativearditavyam arditavye arditavyāni
Vocativearditavya arditavye arditavyāni
Accusativearditavyam arditavye arditavyāni
Instrumentalarditavyena arditavyābhyām arditavyaiḥ
Dativearditavyāya arditavyābhyām arditavyebhyaḥ
Ablativearditavyāt arditavyābhyām arditavyebhyaḥ
Genitivearditavyasya arditavyayoḥ arditavyānām
Locativearditavye arditavyayoḥ arditavyeṣu

Compound arditavya -

Adverb -arditavyam -arditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria