Declension table of ?arditavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | arditavān | arditavantau | arditavantaḥ |
Vocative | arditavan | arditavantau | arditavantaḥ |
Accusative | arditavantam | arditavantau | arditavataḥ |
Instrumental | arditavatā | arditavadbhyām | arditavadbhiḥ |
Dative | arditavate | arditavadbhyām | arditavadbhyaḥ |
Ablative | arditavataḥ | arditavadbhyām | arditavadbhyaḥ |
Genitive | arditavataḥ | arditavatoḥ | arditavatām |
Locative | arditavati | arditavatoḥ | arditavatsu |