तिङन्तावली
अर्द्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्दति
अर्दतः
अर्दन्ति
मध्यम
अर्दसि
अर्दथः
अर्दथ
उत्तम
अर्दामि
अर्दावः
अर्दामः
कर्मणि
एक
द्वि
बहु
प्रथम
अर्द्यते
अर्द्येते
अर्द्यन्ते
मध्यम
अर्द्यसे
अर्द्येथे
अर्द्यध्वे
उत्तम
अर्द्ये
अर्द्यावहे
अर्द्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आर्दत्
आर्दताम्
आर्दन्
मध्यम
आर्दः
आर्दतम्
आर्दत
उत्तम
आर्दम्
आर्दाव
आर्दाम
कर्मणि
एक
द्वि
बहु
प्रथम
आर्द्यत
आर्द्येताम्
आर्द्यन्त
मध्यम
आर्द्यथाः
आर्द्येथाम्
आर्द्यध्वम्
उत्तम
आर्द्ये
आर्द्यावहि
आर्द्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्देत्
अर्देताम्
अर्देयुः
मध्यम
अर्देः
अर्देतम्
अर्देत
उत्तम
अर्देयम्
अर्देव
अर्देम
कर्मणि
एक
द्वि
बहु
प्रथम
अर्द्येत
अर्द्येयाताम्
अर्द्येरन्
मध्यम
अर्द्येथाः
अर्द्येयाथाम्
अर्द्येध्वम्
उत्तम
अर्द्येय
अर्द्येवहि
अर्द्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्दतु
अर्दताम्
अर्दन्तु
मध्यम
अर्द
अर्दतम्
अर्दत
उत्तम
अर्दानि
अर्दाव
अर्दाम
कर्मणि
एक
द्वि
बहु
प्रथम
अर्द्यताम्
अर्द्येताम्
अर्द्यन्ताम्
मध्यम
अर्द्यस्व
अर्द्येथाम्
अर्द्यध्वम्
उत्तम
अर्द्यै
अर्द्यावहै
अर्द्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्दिष्यति
अर्दिष्यतः
अर्दिष्यन्ति
मध्यम
अर्दिष्यसि
अर्दिष्यथः
अर्दिष्यथ
उत्तम
अर्दिष्यामि
अर्दिष्यावः
अर्दिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्दिता
अर्दितारौ
अर्दितारः
मध्यम
अर्दितासि
अर्दितास्थः
अर्दितास्थ
उत्तम
अर्दितास्मि
अर्दितास्वः
अर्दितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अनर्द
अनर्दतुः
अनर्दुः
मध्यम
अनर्दिथ
अनर्दथुः
अनर्द
उत्तम
अनर्द
अनर्दिव
अनर्दिम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्द्यात्
अर्द्यास्ताम्
अर्द्यासुः
मध्यम
अर्द्याः
अर्द्यास्तम्
अर्द्यास्त
उत्तम
अर्द्यासम्
अर्द्यास्व
अर्द्यास्म
कृदन्त
क्त
अर्दित
m.
n.
अर्दिता
f.
क्तवतु
अर्दितवत्
m.
n.
अर्दितवती
f.
शतृ
अर्दत्
m.
n.
अर्दन्ती
f.
शानच् कर्मणि
अर्द्यमान
m.
n.
अर्द्यमाना
f.
लुडादेश पर
अर्दिष्यत्
m.
n.
अर्दिष्यन्ती
f.
तव्य
अर्दितव्य
m.
n.
अर्दितव्या
f.
यत्
अर्द्य
m.
n.
अर्द्या
f.
अनीयर्
अर्दनीय
m.
n.
अर्दनीया
f.
लिडादेश पर
अनर्द्वस्
m.
n.
अनर्दुषी
f.
अव्यय
तुमुन्
अर्दितुम्
क्त्वा
अर्दित्वा
ल्यप्
॰अर्द्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024