Declension table of ?arditavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | arditavatī | arditavatyau | arditavatyaḥ |
Vocative | arditavati | arditavatyau | arditavatyaḥ |
Accusative | arditavatīm | arditavatyau | arditavatīḥ |
Instrumental | arditavatyā | arditavatībhyām | arditavatībhiḥ |
Dative | arditavatyai | arditavatībhyām | arditavatībhyaḥ |
Ablative | arditavatyāḥ | arditavatībhyām | arditavatībhyaḥ |
Genitive | arditavatyāḥ | arditavatyoḥ | arditavatīnām |
Locative | arditavatyām | arditavatyoḥ | arditavatīṣu |