Declension table of ?arditavatī

Deva

FeminineSingularDualPlural
Nominativearditavatī arditavatyau arditavatyaḥ
Vocativearditavati arditavatyau arditavatyaḥ
Accusativearditavatīm arditavatyau arditavatīḥ
Instrumentalarditavatyā arditavatībhyām arditavatībhiḥ
Dativearditavatyai arditavatībhyām arditavatībhyaḥ
Ablativearditavatyāḥ arditavatībhyām arditavatībhyaḥ
Genitivearditavatyāḥ arditavatyoḥ arditavatīnām
Locativearditavatyām arditavatyoḥ arditavatīṣu

Compound arditavati - arditavatī -

Adverb -arditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria