Declension table of ?arditavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | arditavat | arditavantī arditavatī | arditavanti |
Vocative | arditavat | arditavantī arditavatī | arditavanti |
Accusative | arditavat | arditavantī arditavatī | arditavanti |
Instrumental | arditavatā | arditavadbhyām | arditavadbhiḥ |
Dative | arditavate | arditavadbhyām | arditavadbhyaḥ |
Ablative | arditavataḥ | arditavadbhyām | arditavadbhyaḥ |
Genitive | arditavataḥ | arditavatoḥ | arditavatām |
Locative | arditavati | arditavatoḥ | arditavatsu |